Contact Form

Name

Email *

Message *

Tuesday, 23 July 2024

Kamakya kavach

 

कामाख्या कवच

श्री महादेव उवाच:

पूर्व-पीठिका:

अमायां वा चतुर्दश्यामष्टम्यां वा दिन-क्षये।

नवम्यां रजनी-योगे, योजयेद् भैरवी-मनुम्॥

क्षेत्रेऽस्मिन् प्रयतो भूत्वा, निर्भयः साहसं वहन्।

तस्य साक्षाद् भगवती, प्रत्यक्षं जायते ध्रुवम्॥

आत्म-संरक्षणार्थाय, मन्त्र-संसिद्धयेऽपि च।

यः पठेत् कवचं देव्यास्ततो भीतिर्न जायते॥

तस्मात् पूर्वं विधायैवं, रक्षां सावहितो नरः।

प्रजपेत् स्वेष्ट-मन्त्रस्तु, निर्भीतो मुनि-सत्तम॥


नारद उवाच:

              कवचं कीदृशं देव्या, महा-भय-निवर्तकम्।

कामाख्यायास्तु तद् ब्रूहि, साम्प्रतं मे महेश्वर॥


श्री महादेव उवाच:

श्रृणुष्व परमं गुह्यं, महा-भय-निवर्तकम्।

कामाख्यायाः सुर-श्रेष्ठ, कवचं सर्व-मंगलम्॥

यस्य स्मरण-मात्रेण, योगिनी-डाकिनी-गणाः।

राक्षस्यो विघ्न-कारिण्यो।

याश्चात्म – विघ्नकारिकाः॥

क्षुत्-पिपासा तथा निद्रा, तथाऽन्ये ये विघ्नदाः।

दूरादपि पलायन्ते, कवचस्य प्रसादतः॥

निर्भयो जायते मर्त्यस्तेजस्वी भैरवोपमः।

समासक्तमनासक्तमनाश्चापि, जपहोमादिकर्मसु॥

भवेच्च मन्त्र-तन्त्राणां, निर्विघ्नेन सु-सिद्धये॥


अथ कवचम्:

ॐ प्राच्यां रक्षतु मे तारा, कामरुप-निवासिनी।

आग्नेय्यांषोडशी पातु, याम्यां धूमावती स्वयम्॥

नैऋत्यां भैरवी पातु, वारुण्यां भुवनेश्वरी।

वायव्यां सततं पातु, छिन्न-मस्ता महेश्वरी॥

कौबेर्यां पातु मे नित्यं, श्रीविद्या बगला-मुखी।

ऐशान्यां पातु मे नित्यं, महा-त्रिपुर-सुन्दरी॥

ऊर्ध्वं रक्षतु मे विद्या, मातंगी पीठ-वासिनी।

सर्वतःपातुमे नित्यं, कामाख्या-कालिका स्वयम्॥

ब्रह्म-रुपा महाविद्या, सर्वविद्यामयी-स्वयम्।

शीर्षे रक्षतु मे दुर्गा, भालं श्री भव-मोहिनी॥

त्रिपुरा भ्रू-युगे पातु, शर्वाणी पातु नासिकाम्।

चक्षुषी चण्डिका पातु, श्रोत्रे नील-सरस्वती॥

मुखं सौम्य-मुखी पातु, ग्रीवां रक्षतु पार्वती।

जिह्वां रक्षतु मे देवी, जिह्वा ललन-भीषणा॥

वाग्-देवी वदनं पातु, वक्षः पातु महेश्वरी।

बाहू महा-भुजा पातु, करांगुलीः सुरेश्वरी॥

पृष्ठतः पातु भीमास्या, कट्यां देवी दिगम्बरी।

उदरं पातु मे नित्यं, महाविद्या महोदरी॥

उग्रतारा महादेवी, जंघोरु परि-रक्षतु।

गुदं मुष्कं च मेढ्रं च, नाभिं चसुर-सुन्दरी॥

पदांगुलीः सदा पातु, भवानी त्रिदशेश्वरी।

रक्त-मांसास्थि-मज्जादीन्, पातु देवी शवासना॥

महा-भयेषु घोरेषु, महा-भय-निवारिणी।

पातु देवी महा-माया, कामाख्या पीठ-वासिनी॥

भस्माचल-गता दिव्य-सिंहासन-कृताश्रया।

पातु श्रीकालिका देवी, सर्वोत्पातेषु सर्वदा॥

रक्षा-हीनं तु यत् स्थानं, कवचेनापि वर्जितम्।

तत् सर्वं सर्वदा पातु, सर्व-रक्षण-कारिणी॥


फल-श्रुति:

इदं तु परमं गुह्यं, कवचं मुनि-सत्तम।

कामाख्यायामयोक्तं ते सर्व-रक्षा-करं परम्॥

अनेन कृत्वा रक्षां तु, निर्भयः साधको भवेत्।

न तं स्पृशेद् भयं घोरं, मन्त्र-सिद्धि-विरोधकम्॥

जायते च मनः-सिद्धिर्निर्विघ्नेन महा-मते।

इदं यो धारयेत् कण्ठे, बाही वा कवचं महत्॥

अव्याहताज्ञः स भवेत्, सर्व-विद्या-विशारदः।

सर्वत्र लभते सौख्यं, मंगलं तु दिने-दिने॥

यः पठेत् प्रयतो भूत्वा, कवचं चेदमद्भुतम्।

स देव्याः दवीं याति, सत्यं सत्यं न संशयः॥

No comments:

Post a Comment

चमत्कारी प्रयोग

 चमत्कारी_प्रयोग  डूबा धन या डूबा व्यवसाय निरंतर घाटा होने से,यह चमत्कारी प्रयोग करे... 🔵🔵🔵🔵🔵🔵🔵🔵🔵🔵🔵🔵🔵🔵🔵🔵🔵 दिन मंगलवार हो या...